इदानीं न्यायशास्त्रं यत् दृश्यते तत् ११ शताब्दात् पूर्वं न्यायदर्शनं वैशेषिकदर्शनं चेति द्विधा विभक्तम् आसीत् । वैशेषिकदर्शनस्य प्रवर्तकः एव कणादः । कणादेन वैशेषिकसूत्राणि रचितानि । एतेषां वैशेषिकसूत्राणाम् आधारेण एव वैशेषिकदर्शनं प्रवृद्धम् । 'विशेषः' इति पदार्थः कश्चन अङ्गीकृतः इत्यतः एतत् 'वैशेषिकम्' इति उच्यते । साड्ख्यशास्त्रं प्राचीनम् । ततः एतस्मिन् शास्त्रे विशेषः अस्ति इत्यतः एतत् 'वैशेषिकम्'इति केषाञ्चित् अभिप्रायः । कणादः सप्तमशतकात् पूर्वम् आसीत् इति पण्डिताः वदन्ति । क्षेत्रस्थान् कणान् (धान्यानि) सङ्गृह्य एषः अत्ति (खादति)स्म इत्यतः एतस्य् नाम 'क्णादः' इति जातम् इति कथा प्रसिद्धा । कणादस्य तपसा सन्तुष्टः भगवान् ईश्वरः उलूकरूपेण आगत्य शास्त्रम् उपदिष्टवान् इत्यतः कणाददर्शनम् 'औलूक्यदर्शनम्' इत्यपि प्रसिद्धम् अस्ति | परमाणुः, द्व्यणुकम्, त्र्यणुकम् इत्यादीनि निरूपितानि सन्ति कणादेन |

कणादः
जन्मतिथिः est. 2nd century BCE or est. 6th Century BCE
जन्मस्थानम् द्वारिका, गुजरातः, भारतम्
तत्त्वचिन्तनम् वैशेषिकदर्शनम्
हिन्दूदार्शनिकः
हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

कणाद: - स: कश्यप:, कणाद: तथा काणभुक् इत्यपि नाम्ना परिचित:|स: पुरातन भारतीय प्राकृतिक विज्ञानी तथा तत्वज्ञिनी आसीत्| भारतीय तत्वशास्त्रस्य वैशेषिक विभागस्य शालाम् स्थापितवान् यत् भारतीय भौतशास्त्रस्य प्राथमिकपरिचयम् अभवत्| कणाद महर्षे: कालम् क्रि पू ६ शतमानत: २ शतमान मध्ये इति चिन्तितम्। तस्य जीवन विषये बहु न ज्ञातम्। तस्य साम्प्रदायिक नाम: "कणद" इति - तदर्थ: "परमाणु भक्ष्क:" इति। स: भौ

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=कणादः&oldid=480076" इत्यस्माद् प्रतिप्राप्तम्