महालय अमावास्या
भाद्रपदमासस्य अमावास्या एव "महालया अमावास्या" इति उच्यते । समग्रं पक्षं "पितृपक्षः" इति वदन्ति । अस्मिन् पक्षे दिवं गतेभ्यः पूर्वजेभ्यः कृतज्ञातासमर्पणं कुर्वन्ति । श्राद्धादिकर्म आचरन्ति । एषा अमावास्या "सर्वपित्रामावास्या" इत्यपि उच्यते ।
style="width:15em; text-align:center; float:right; clear: right; margin-left: 15px; text-align: center; border:1px solid #FF9933; padding:5px; font-size: 85%; width: 190px;"![]() |
परम्पराः
|
![]() |