ब्रह्माण्डपुराणम्

(ब्रह्माण्ड पुराणम् इत्यस्मात् पुनर्निर्दिष्टम्)

ब्रह्माण्ड पुराणम् (BrahmandaPurana) अष्टादशमहापुराणेषु अन्यतमः । महापुराणस्य दशलक्षणयुक्तमिदं महापुराणमित्येव प्रसिद्धम्। ब्रह्माण्डस्य वर्णनम् वायुना व्यासम् उद्दिश्य प्रोक्तम् इदं पुराणम् । अस्मिन् पुराणे द्वादश सहस्रं श्लोकाः सन्ति। विश्वस्य पौराणिकभूगोलं, विश्वखगोलं, अध्यात्मरामायणम् इत्यादयः विषयाः अस्मिन् पुराणे सन्ति ।श्राद्धविषयम् परशुरामचरित्रं च अतिविस्तृततया निरूपितमस्ति। एवं प्रक्रियापादः,अनुषङ्गपादः,उपोद्घातपादः,उपसंहारपादः इति चतुर्धा। हिन्दूसंस्कृत्याः स्पष्टरूपरेखा पुराणेभ्यः एव प्राप्यन्ते।

ब्रह्माण्ड पुराणम्  
लेखक वेदव्यासः
देश भारतम्
भाषा संस्कृतम्
शृंखला पुराणम्
विषय विष्णुः सृष्टिः
पृष्ठ १२,००० श्लोकाः
हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

बाह्यसम्पर्कतन्तवः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=ब्रह्माण्डपुराणम्&oldid=480688" इत्यस्माद् प्रतिप्राप्तम्